Sunday 13 November 2011

ప్రారబ్ధం భూజ్యమానాస్య కథం భవతి హే ప్రభో ?


ప్రారబ్ధం  భూజ్యమానాస్య  కథం భవతి  హే  ప్రభో  ?
 
భూదేవి  అడిగిన  ప్రశ్నకు  జవాబుని  మన  సత్సంగం లో  
 
 
 
 
gurusishya  samvaada  rupam lo Grahinchagalarani manavi !
 
 ||gītāmāhātmyam||

dharōvāca

bhagavan parēmēśāna bhaktiravyabhicāriṇī|
prārabdhaṃ bhujyamānasya kathaṃ bhavati hē prabhō||1||

śrī viṣṇuruvāca

prārabdhaṃ bhujyamānō hi gītābhyāsarataḥ sadā|
sa muktaḥ sa sukhī lōkē karmaṇā nōpalipyatē||2||
mahāpāpādipāpāni gītādhyānaṃ karōti cēt|
kvacit sparśaṃ na kurvanti nalinīdalamambuvat||3||
gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravartatē|
tatra sarvāṇi tīrthāni prayāgādīni tatra vai||4||

sarvē dēvāśca ṛṣayō yōginaḥ pannagāśca yē|

gōpālā gōpikā vā'pi nāradōddhavapārṣadaiḥ|
sahāyō jāyatē śīghraṃ yatra gītā pravartatē||5||
yatra gītāvicāraśca paṭhanaṃ pāṭhanaṃ śrutam|
tatrāhaṃ niścitaṃ pṛthvi nivasāmi sadaiva hi||6||
gītāśrayē'haṃ tiṣṭhāmi gītā mē cōttamaṃ gṛham|
gītājñānamupāśritya trī̐ llōkān pālayāmyaham||7||
gītā mē paramā vidyā brahmarūpā na saṃśayaḥ|
ardhamātrākṣarā nityā svānirvācyapadātmikā||8||
cidānandēna kṛṣṇēna prōktā svamukhatō'rjunam|
vēdatrayī parānandā tattvārthajñānasaṃyutā||9||
yō'ṣṭādaśajapō nityaṃ narō niścalamānasaḥ|
jñānasiddhiṃ sa labhatē tatō yāti paraṃ padam||10||
pāṭhē'samarthaḥ sampūrṇē tatō'rdhaṃ pāṭhamācarēt|
tadā gōdānajaṃ puṇyaṃ labhatē nātra saṃśayaḥ||11||
tribhāgaṃ paṭhamānastu gaṅgāsnānaphalaṃ labhēt|
ṣaḍaṃśaṃ japamānastu sōmayāgaphalaṃ labhēt||12||
ēkādhyāyaṃ tu yō nityaṃ paṭhatē bhaktisaṃyutaḥ|
rudralōkamavāpnōti gaṇō bhūtvā vasēcciram||13||
adhyāyaṃ ślōkapādaṃ vā nityaṃ yaḥ paṭhatē naraḥ|
sa yāti naratāṃ yāvanmanvantaraṃ vasundharē||14||
gītāyāḥ ślōkadaśakaṃ sapta pañca catuṣṭayam|
dvau trīnēkaṃ tadardhaṃ vā ślōkānāṃ yaḥ paṭhēnnaraḥ||15||
candralōkamavāpnōti varṣāṇāmayutaṃ dhruvam|
gītāpāṭhasamāyuktō mṛtō mānuṣatāṃ vrajēt||16||
gītābhyāsaṃ punaḥ kṛtvā labhatē muktimuttamām|
gītētyuccārasaṃyuktō mriyamāṇō gatiṃ labhēt||17||
gītārthaśravaṇāsaktō mahāpāpayutō'pi vā|
vaikuṇṭhaṃ samavāpnōti viṣṇunā saha mōdatē||18||
gītārthaṃ dhyāyatē nityaṃ kṛtvā karmāṇi bhūriśaḥ|
jīvanmuktaḥ sa vijñēyō dēhāntē paramaṃ padam||19||
gītāmāśritya bahavō bhūbhujō janakādayaḥ|
nirdhūtakalmaṣā lōkē gītāyātāḥ paraṃ padam||20||
gītāyāḥ paṭhanaṃ kṛtvā māhātmyaṃ naiva yaḥ paṭhēt|
vṛthā pāṭhō bhavēttasya śrama ēva hyudāhṛtaḥ||21||
ētanmāhātmyasaṃyuktaṃ gītābhyāsaṃ karōti yaḥ|
sa tat phalamavāpnōti durlabhāṃ gatimāpnuyāt||22||

sūta uvāca

māhātmyamētadgītāyā mayā prōktaṃ sanātanam|
gītāntē ca paṭhēdyastu yaduktaṃ tatphalaṃ labhēt||23||

|| iti śrīvārāhapurāṇē śrīgītāmāhātmyaṃ sampūrṇam||
 
Hare Rama Hare Rama 
Rama Rama Hare Hare
Hare Krishna Hare Krishna
Krishna Krishna Hare Hare!!
 

No comments:

Post a Comment